B 25-18 Kālasaṅkarṣaṇīmatatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/18
Title: Kālasaṅkarṣaṇīmatatantra
Dimensions: 22.5 x 3.5 cm x 36 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/817
Remarks:


Reel No. B 25-18 Inventory No. 29042

Title Kālasaṃkarṣiṇīmatatantra-ṭippaṇī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaed

Size 22.5 x 3.5 cm

Binding Hole one in centre left

Folios 36

Lines per Folio 5-6

Foliation numerals in right margims of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-817

Used for edition no/yes

Manuscript Features

The 18th folio is missing.

Excerpts

Beginning

oṃ namaḥ śivādigurubhyo(!) ||

devyuvāca ||

atiguptataraṃ praśnaṃ sugūḍhaṃ paramārthadaṃ |

yogināṃ<ref name="ftn1">Here one akṣara is missing</ref> paraṃ prāṇaṃ kathayasva prasādataḥ |

khecarī bhūcarī ḍākinī śākinī (lohinī) kākinī sākinī hākinī |

etadyoginīnāṃ param prāṇaṃ mukhāmukhaṃ |

vada deva rahasyaṃ vai (yayedaṃ ) mohitaṃ jagat |

nibbījīkaraṇaṃ viṣāpaharaṇaṃ vahneḥ svayaṃ jvālanaṃ |

nāḍīcāraṇabindunādadhūnanaṃ dehasya (śakramaṇaṃ) |

ātmājytinidarśanañ ca kurute svacchandamṛtyuñjayaḥ |

ete vedavido vadanti munayaḥ śaivadaśa(!)prātyayāḥ(!) |

antarbbahiḥ kroḍīkaraṇaṃ nāḍīsaṃcālanaṃ |

māraṇoccāṭanaṃ viddveṣaṇasaṃkrāmaṇaṃ atha kiṃ bahunoktena (ṣaṭkarmasiddhīnā karoti) | (fol.1v1-5 )

End

vīranindāś ca ye kecit śivaśaktiś ca dūṣakāḥ |

pacyate(!) narake ghore yāvad ābhūmisaṃplavaṃ |

tadante rauravākāre yāvat sādāśivaṃm(!) padaṃ |

ihalokeṣu dāridraṃ anyavat sakulakṣagraṃ(!) |

marjja(!)medāvaśā(!)antī(!)māṃsaṃ rudhiram eva ca |

te dadyāt(!) yoginīm anyāṃ nāśayet saka‥nvitaṃ |

gurudevāgnibhaktānāṃ mantradhyānaparāyanaḥ(!) |

tatra taṃ ‥ ‥(svabhṛtyaṃ) ity āha pārameśvarī || ❁ || ❁ ||

(fol.36r3-36v1)

Colophon

iti śrīkālasaṃkarṣaṇīmate caturviṃśarisāhasre mukhakarmmaniśtrapo nāma ṭippaṇakaḥ samāptaḥ || ❁ || iti śubhu maṅgala mahāśrī || ❖ || śubha ||                                                               (fol.36v1-2)

Microfilm Details

Reel No. B 25/18

Date of Filming 25-09-70

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-04-2004

Bibliography


<references/>